Tṛtiyo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतियो वर्गः

tṛtiyo vargaḥ

pratidhānam

1 | bodhisattvaḥ kathamutpādayati bodhim | kayā karmacaryayā paripūrayati bodhim | utpāditacitto bodhisattvaḥ śuvidarśanābhūmi madhiṣṭhito dṭaḍhmādāvutpādayati samyakpraṇidhānaṃ saṃgrahītuṃ sarvānaprameyānsattvān | gaveṣayāmyahamanuttarāṃ bodhiṃ pāratrātuṃ niravaśepaṃ prāpayitumanupadhinirvāṇam | tasmāccittotpādādarabhya mahākaruṇāyāḥ karuṇācittenotpādayati daśottaraṇi samyakpraṇidhānāni ||

2 | katamāni daśa | kāmaye yanmayā purā janmanīhacānena kāyena yadavaropitaṃ kuśalamūlaṃ tadutsṛjāmyaparmantebhyaḥ sarvasattvebhyaḥ | pariṇāmayāmi ca sarvānanuttarāyāṃ bodhau | kṣaṇaṃ kṣaṇaṃ praṇidhānametanme saṃvarddheta jātau jātau ca jāyeta nityaṃ cittānubaddhaṃ na kadāpi vismriyeta dhāraṇyā ca parikṣyeta |
kāmaye yadahaṃ pariṇāmya mahābodhāvanena kuśalamūlena sarvajātinivāseṣu nityaṃ pūjayeyaṃ sarvabuddhānna kadāpyabuddhakṣetreṣu saṃbhaveyam |
kāmaye yadahamutpadya buddhakṣetre ṣūpagaccheyaṃ buddhānupatiṣṭheyaṃ buddhāñchāyeva śarīramanugataḥ kṣaṇamapi na dūrībhaveyaṃ buddhebhyaḥ |
kāmaye yadahamupagato buddhāṃstai ryathākāmaṃ mamārthāya deśitena dharmeṇa niṣpādayeyaṃ bodhisattvapaṃcābhijñānāni |
kāmaye yadahaṃ niṣpādya bodhisattvapaṃcābhijñānāni saṃvṛtisatyaṃ vijñaptiprasṛtaṃ pratibudhya paramārthasatyaṃ bhṛtasvamāvaṃ parijñāya prāpnuyāṃ samyagdharmajñānam |
kāmaye yadahaṃ prāpya samyagdharmajñānamaviśrāntacittena deśayeyaṃ sattvebhyo nidarśayitumupadeśahitān ababodhayituṃ ca tānsarvān |
kāmaye yadahamababodhya sarvānsattvānbuddhānubhāvena gaccheyaṃ daśadikṣu niravaśeṣeṣu lokadhātuṣu pūjatituṃ buddhāñchrotuṃ saddarmān saṃparigrahītuṃ sattvān |
kāmaye yadahaṃ buddhakṣetreṣu saddharmamudgṛhyānupravarteyaṃ pariśuddhaṃ dharmacakram | daśadi kathātuṣu sarvesattvā mama deśanāṃ śrutvā mama nāmākarṇya parityajantu sarvānkleśānu dayantu bodhicittam |
kāmaye yadahaṃ sarvasattveṣu bodhicittamutpādya nityaṃ paripāluyituṃ parihareyamalābhaṃ prapaccheyamaprameyasukhānyutsṛjeyaṃ jīvitaṃ dhanānicoddhareyaṃ sattvānudvaheyaṃ saddharmam |
kāmaye yadahaṃ saddharmamudūḍhaya caritvāpi saddharmaṃ cittena nācareyam | yathā sattvā ācaritadharmāṇo'pi nācaritadharmāṇo na ca nācaritadharmāṇaḥ | vinetuṃ vānnotsṛjeyaṃ samyakpraṇidhānam | itīme samutpāditacittānāṃ bodhisattvānāṃ samyagmahāpraṇidhānāni | imāni daśamahāpraṇidhānāni sarvasattvadhātuṣṛdgṛhṇanti gaṃgānadībālakāsamāni praṇidhānāni | yadi ca sattvānāṃ samāptiḥ syānmama dhānānāmapi samāptirbhavet | naca khalu sattvānāṃ samāptistena mama praṇidhānānāmapi na samāptiḥ ||

3 | punaḥ khalu dānaṃ bodhihetuḥ sarvasattvānugrāhakatvāt | śīlaṃ bodhihetuḥ daśalaprāptyā mūlapraṇihitaparipūrakatvāt | kṣāntirbodhheturdvatrīśallakṣaṇāśītyanupyañjanasaṃprāpakatvāt | vīryaṃ bodhihetuḥ kuśalācāravardhakatayā sotsāhaṃ sattvaparipācakatvāt | dhyānaṃ bodhiheturbodhisattvānāṃ samyagātmasaṃyamanena sattvacittacaryāvavodhakatvāt | prajñā bodhihetu rniravaśepaṃ dharmabhāvalakṣaṇāvavodhakatvāt | saṃkṣepata ucyate ṣaḍimāḥ pāramitā bodheḥ samyaghetuḥ | catvāro brahmavihārāḥ saptaviśadbodhipākṣikā dharmā sahasraśaḥ kuśalācārāḥ sahakāriṇaḥ pūrayitāraḥ | yadi bodhisattva ācarati ṣaṭ pāramitāstadanusṛtya carati caryāṃ krameṇopaityanuttarāṃ samyaksambodhim ||

4 | buddhātmajā bodhi gaveṣayadbhirna pramaditavyam | pramādācaraṇena vinaśyatikuśalamūlam | bodhisattvo damayati ṣaḍindriyāṇi na pramādyati cedācarituṃ śaknoti ṣaṭ pāramitāḥ | bodhisattvaścittamutpādya pratiṣṭhāpayati sthairyaṃ saṃpratiṣṭhāpayati dṭaḍhaṃ praṇidhānam | praṇihitaṃ pratiṣṭhāpya na kadāpi pramādyati na ca bhavati kusīdo na ca dīrghasūtraḥ | tatkasya hetoḥ | praṇihitamadhiṣṭhitaḥ paṃcavastūnyudgṛhṇāti | dṭaḍhayati cittamiti prathamam | atikrāmyati kleśāniti dvitīyam | niruṇaddhi vicintya pramādacittamiti tṛtīyam | bhinatti paṃcanīvaraṇānīti caturtham | sotsāhamācarati ṣaṭ pāramitā iti paṃcamam | tathācānuśaṃsitaṃ bhagavatā tathāgatai rmahāprājñai rbhahāprājñai rbhagavadbhi vyākhyāteṣu guṇeṣu kṣāntiprajñāpuṇyavalānāmadhigameṣu praṇidhānabalamuttamamiti ||

5 | kathaṃ pratiṣṭhāpayati praṇidhānam | yadi kaścidāyāti bahubidhaṃ yācituṃ tadahaṃ dadāmi yāvannotpādayāmi kṣaṇamapi mātsaryacittam | kṣaṇamapinimeṣamapyutpādaya nnaśubhacittaṃ dānapratyayena cedgaveṣayāmi śubhavipākaṃ tadahaṃ pratārayāmi daśadikṣu bhagavato'prameyānāparyantānasaṃkhyeyān pratputpannāṃstathāgatān anāgate'śvanyapi na pūrayeyaṃ dhruvamanuttarāṃ samyaksambodhim | yadyahaṃdhārayāmi śīlaṃ yāvadutsṛjannapyātmabhāvaṃ (jīvitaṃ) pratiṣṭhāpayāmi pariśūddhaṃ cittaṃ praṇidadhāmi yanna pratinivarte nānuśocāmi | yadyamācarāmi kṣāntiṃ pareṇākrāntaḥ pratyaṃgaṃ vibhajyamāno'pi cchidyamāno'pyutpādayāmi nityaṃ maitrīṃ praṇidadhāmi yannācareyaṃ dveṣam | yadyahamācarāmi vīryamupalabhya śītoṣṇarājadasyujalāgnisiṃhavyāghravṛkanirjakāntārān dṭaḍhikaromi cittaṃ praṇidadhāmi yanna pratinivarte | yadyahaṃ bhāvayāmi dhyānaṃ bāhyai rvastubhiḥ kliśyamāno'pi vyākulacittau'pyanubadhnāmi smṛtiṃ karmasthāne | kṣaṇamapi na kadācidutpādayāmyadharmyāṃ vikṣepasaṃjñām | yadyahaṃ bhāvayāmi prajñāṃ sarvadharmāstathatābhūtānpaśyanparigṛhṇapi | kuśalākuśaleṣu saṃskṛtāsaṃskṛteṣu jātimaraṇanirvāṇeṣu notpādayāmi dvaitadṭaṣṭim | yadyahaṃ nimeṣamapi kṣaṇamapyanuśocandviṣan pratinivartamānaḥ saṃjñāṃ vikṣipan dvaitadṭaṣṭimutpādayañchilakṣāntivīryadhyānaprajñābhiḥ śubhavipākaṃ gaveṣayāmi tadahaṃ pratārayāmi daśadiglokadhātuṣvaprameyānaparyantānasaṃkhyeyān pratyutpannāṃstathāgatān | anāgate'dhvanyapi na khalupūrayeyamanuttarāṃ samyaksaṃbodhim |

6 | bodhisattvo daśamahāpraṇidhānai rgṛhṇāti saddharmacaryām | ṣaṇmahā praṇidhānai rdamayati prāmadacittam | sotsāhaṃ varati vīryam | ācarati ṣat pāramitāḥ paripūrayatyanuttarāṃ samyaksaṃbodhim ||

( iti bodhicittotpādasutraśātre praṇidhānaṃ nāma tṛtīyo vargaḥ || )